B 30-28 Pañcarakṣā
Manuscript culture infobox
Filmed in: B 30/28
Title: Pañcarakṣā
Dimensions: 37 x 5 cm x 119 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1623
Remarks:
Reel No. B 30/28
Inventory No. 51646
Title pañcarakṣā
Remarks
Author
Subject Bauddhatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 37.0 x 5.0 cm
Binding Hole(s)
Folios 119
Lines per Page 4
Foliation figures on the verso; in the middle right-hand margin and letter in the middle left-hand margin.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1623
Manuscript Features
Excerpts
«Beginning»
❖ oṁ namo bhagavatyai āryamahāpratisatisarāyai ||
evaṃ mayā śrutam ekasmin samaye bhagavān mahāvajrameruśikharakūṭāgāre viharati sma ||
mahāvajrasamādhibhūmipratiṣṭhāne | mahāvajrakalpavṛkṣasamalaṃkṛte |
mahāvajrapuṣkariṇīramye padmaprabhodbhāsite |
mahāvajrabālikāsaṃbhūtabhūmibhāgamahāvajrādhiṣṭhāne |
mahāvajramaṇḍalamātre | śaka(!)sya devānām indrasya bhavane |
mahāvajrasiṃhāsane koṭiniyataśatasahasravirājite |
dharmadeśanāprati(bhāre prātihāyasamasvāgate ||
sarvvabuddhādhiṣṭhānādhiṣṭhita(!) || (fol.1v1–4)
«End»
nirgacchata nirgacchata nirgacchata nirgacchata 4 kṣipraṃ
palāyata yadi yūyaṃ duṣṭacittā na
palāyata naśyata | ye meʼtra cittāḥ parā(cchu)kāmā rakṣāṃ
cānuvarttacittakāmās te tiṣṭḥantu |
mataṃ ca praviśantu | buddho lokānukaṃṭakaḥ | evam ājñāpayati |
sumuru pumurusumurusumuru | 4 | ru sumuru sumuru sumuru | 4 |
sumuru sumuru | 4 | puru puru
puru | 4 | sumu sumu | 4 | (fol. 116r4–5)
«Colophon»
Microfilm Details
Reel No. B 30/28
Date of Filming 18-10-1970
Exposures 129
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 07-08-2014
Bibliography