B 30-28 Pañcarakṣā

Manuscript culture infobox

Filmed in: B 30/28
Title: Pañcarakṣā
Dimensions: 37 x 5 cm x 119 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1623
Remarks:


Reel No. B 30/28

Inventory No. 51646

Title pañcarakṣā

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 37.0 x 5.0 cm

Binding Hole(s)

Folios 119

Lines per Page 4

Foliation figures on the verso; in the middle right-hand margin and letter in the middle left-hand margin.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1623

Manuscript Features

Excerpts

«Beginning»

❖ oṁ namo bhagavatyai āryamahāpratisatisarāyai ||


evaṃ mayā śrutam ekasmin samaye bhagavān mahāvajrameruśikharakūṭāgāre viharati sma ||


mahāvajrasamādhibhūmipratiṣṭhāne | mahāvajrakalpavṛkṣasamalaṃkṛte |


mahāvajrapuṣkariṇīramye padmaprabhodbhāsite |


mahāvajrabālikāsaṃbhūtabhūmibhāgamahāvajrādhiṣṭhāne |


mahāvajramaṇḍalamātre | śaka(!)sya devānām indrasya bhavane |


mahāvajrasiṃhāsane koṭiniyataśatasahasravirājite |


dharmadeśanāprati(bhāre prātihāyasamasvāgate ||


sarvvabuddhādhiṣṭhānādhiṣṭhita(!) || (fol.1v1–4)


«End»

nirgacchata nirgacchata nirgacchata nirgacchata 4 kṣipraṃ


palāyata yadi yūyaṃ duṣṭacittā na


palāyata naśyata | ye meʼtra cittāḥ parā(cchu)kāmā rakṣāṃ


cānuvarttacittakāmās te tiṣṭḥantu |


mataṃ ca praviśantu | buddho lokānukaṃṭakaḥ | evam ājñāpayati |


sumuru pumurusumurusumuru | 4 | ru sumuru sumuru sumuru | 4 |


sumuru sumuru | 4 | puru puru


puru | 4 | sumu sumu | 4 | (fol. 116r4–5)


«Colophon»

Microfilm Details

Reel No. B 30/28

Date of Filming 18-10-1970

Exposures 129

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 07-08-2014

Bibliography